सुरस सुबोधा विश्वमनोज्ञा ललिता हृद्या रमणीयाअमृतवाणी संस्कृतभाषा नैव क्लिष्टा न च कठिना ।। कविकुलगुरु वाल्मीकि विरचिता…
Category: Sanskrit Geet
शक्तिसम्भृतम् युक्तिसम्भृतम्
शक्तिसम्भृतम् युक्तिसम्भृतम् । शक्तियुक्तिसम्भृतं भवतु भारतम् ॥ शस्त्रधारकं शास्त्रधारकम् । शस्त्रशास्त्रधारकं भवतु भारतम् ॥ रीतिसंस्कृतं नीतिसंस्कृतम्…
कल्ये बुध्यति मम जननी पश्चान्मामपि बोधयति
कल्ये बुध्यति मम जननी पश्चान्मामपि बोधयति ॥ उष्णजलेनाप्लावयति नववसनं सा परिधारयति ॥ १॥ फाले तिलकं धारयति…
अवनितलं पुनरवतीर्णा स्यात्सं स्कृतगङ्गाधारा
अवनितलं पुनरवतीर्णा स्यात्सं स्कृतगङ्गाधारा धीरभगीरथवंशोऽस्माकं वयं तु कृतनिर्धारा: ॥ निपततु पण्डितहरशिरसि प्रवहतु नित्यमिदं वचसि प्रविशतु वैयाकरणमुखं…
पाठयेम संस्कृतं जगति सर्वमानवान्
पाठयेम संस्कृतं जगति सर्वमानवान् । प्रापयेम भारतं सपदि परमवैभवम् ॥ व्यक्तियोजकत्वमेव नायकत्वलक्षणम् धर्मसेवकत्वमेव शास्त्रतत्त्वचिन्तनम् स्नेह-शक्ति-शील-शौर्य-देशभक्ति-भूषितम् साधयेम…
कालिदासो जने-जने कण्ठे-कण्ठे संस्कृतम्
कालिदासो जने-जने कण्ठे-कण्ठे संस्कृतम् । ग्रामे-ग्रामे नगरे-नगरे गेहे गेहे संस्कृतम् ॥….. सरला भाषा मधुरा भाषा दिव्य…
जन्मदिनमिदम् अयि प्रिय सखे
जन्मदिनमिदम् अयि प्रिय सखे शंतनोतु हि सर्वदा मुदम् ।। प्रार्थयामहे भव शतायु: ईश्वर सदा त्वाम् च…
पठत संस्कृतम्, वदत संस्कृतम्
पठत संस्कृतम्, वदत संस्कृतम् लसतु संस्कृतं चिरं गृहे गृहे च पुनरपि ॥ पठत ॥ ज्ञानवैभवं वेदवाङ्मयं…
कृत्वा नव दृढ संकल्प
कृत्वा नव दृढ संकल्प कृत्वा नव दृढ संकल्प वितरन्तो नव संदेशम घटयामो नव संघटनं रचयामो नवमितिहासम्…
सरलभाषा संस्कृतं
संस्कृत-गीतम् (Saras Bhasha Sanskritam) विश्वभाषा संस्कृतम् १. सरलभाषा संस्कृतं सरसभाषा संस्कृतम् । सरस-सरल-मनोज्ञ-मङ्गल-देवभाषा संस्कृतम् ॥ २.…